Saturday, February 25, 2012

मातुलयस्य ग्राम : ( IN SANSKRIT )

मातुलयस्य ग्राम  : ( IN SANSKRIT )
मातुलयस्य    ग्रामं  गच्च्हां : गच्च्हां   :, गच्च्हां : ,
मातुलयस्य   ग्रामे  क्षेत्राणि ,
खेष्ट्रेषु   फ़लानि   शाकानि ,
मातुलयस्य  ग्राम : सुन्दरं  ,सुन्दरं  अति  सुन्दरं .
आगछः   चुनू ,आगछः  मुनू ,  आगछः  नोनु ,आगछः  मोनू .
चुनू ,मुनू ,नोनु ,मोनु  मातुलाये नमन्ति ,
मातुल  : बालान  स्निह्यति ,आलिङ्गति ,
मातुल  : बालान पादप: दर्शयति .
बाला : खेष्ट्रेषु  भ्रमन्ति  विचरन्ति च ,
मातुलस्य  ग्राम:  रमणीयं , रमणीयं  अति  रमणीयं ,
मातुल : कथयति -
भो  !, पश्य  इमानि  पादपा :- निम्बू ,मूलकं ,आलूकं ,कद्लीफ़लम् ,नारिकेलं ,अन्जीरं ,विशाल  च  तुम्बकं .
बाला : यत्र  तत्र  अवलोकयन्ति  च  विचरन्ति . कन्दुकेन  क्रीडन्ति,इतस्तत: धावन्ति , परस्परं  खेलन्ति च .
मातुलयस्य  ग्राम  : सुन्दरं  ,सुन्दरं  अति  सुन्दरं .
वृध् : अभवत  मातुल : स्थित्वा  चिन्तयन्ति .
इदं  विशालं  तुम्ब्कं  केन  प्रकारेन  कर्षति .

परित: सःआयतार्थं   पश्यति
परित: दृष्ट्वा  बाला: वेगेन  धावन्ति  .
मातुल: वदति - बाला : यूयं  तत्र -बल्पूर्वकेन  तुम्बिफ़लम्  कर्शय .
अहं  तिशथामि  च  पश्यामि - आरम्भ् कुरु .
हैया हो  हैया-कर्शय,कर्शय
हैया  हो  हैया -मा  पत -हैया सतर्क  भव  हैया .
पुनः  प्रयत्न  कुरु  हैया  
अधुना  तुंभकं समूलेन  आगच्ति .
पश्य  कीद्र्षं  सुन्दरं , मधुरं   तुम्ब्कं .
ते  नृत्ययन्ति , कूर्दयन्ति ,गायन्ति  च  .
मातुलयस्य ग्राम: सुन्दरं  ,सुन्दरं  अति  सुन्दरं .
सेर्वे  सुखं  अनुभूयते
सेर्वे  आनन्दं  अनुभवन्ति …………









No comments:

Post a Comment